Original

न पाणिलाभादधिको लाभः कश्चन विद्यते ।अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे ॥ १२ ॥

Segmented

न पाणि-लाभात् अधिको लाभः कश्चन विद्यते अपाणि-त्वात् वयम् ब्रह्मन् कण्टकान् न उद्धरामहे

Analysis

Word Lemma Parse
pos=i
पाणि पाणि pos=n,comp=y
लाभात् लाभ pos=n,g=m,c=5,n=s
अधिको अधिक pos=a,g=m,c=1,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
अपाणि अपाणि pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कण्टकान् कण्टक pos=n,g=m,c=2,n=p
pos=i
उद्धरामहे उद्धृ pos=v,p=1,n=p,l=lat