Original

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ॥ ११ ॥

Segmented

अहो सिद्धार्थ-ता तेषाम् येषाम् सन्ति इह पाणयः पाणिमद्भ्यः स्पृहा नः यथा तव धनस्य वै

Analysis

Word Lemma Parse
अहो अहो pos=i
सिद्धार्थ सिद्धार्थ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
पाणयः पाणि pos=n,g=m,c=1,n=p
पाणिमद्भ्यः पाणिमत् pos=a,g=m,c=5,n=p
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
धनस्य धन pos=n,g=n,c=6,n=s
वै वै pos=i