Original

सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः ।संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥ १० ॥

Segmented

सर्वे लाभाः स अभिमानाः इति सत्या बत श्रुतिः संतोषय्-रूपः ऽसि लोभाद् यद् अभिमन्यसे

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
लाभाः लाभ pos=n,g=m,c=1,n=p
pos=i
अभिमानाः अभिमान pos=n,g=m,c=1,n=p
इति इति pos=i
सत्या सत्य pos=a,g=f,c=1,n=s
बत बत pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
संतोषय् संतोषय् pos=va,comp=y,f=krtya
रूपः रूप pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
लोभाद् लोभ pos=n,g=m,c=5,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभिमन्यसे अभिमन् pos=v,p=2,n=s,l=lat