Original

युधिष्ठिर उवाच ।बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच बान्धवाः कर्म वित्तम् वा प्रज्ञा वा इह पितामह नरस्य का प्रतिष्ठा स्याद् एतत् पृष्टो वदस्व मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
वा वा pos=i
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
वा वा pos=i
इह इह pos=i
पितामह पितामह pos=n,g=m,c=8,n=s
नरस्य नर pos=n,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s