Original

अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया ॥ ९ ॥

Segmented

अनुयुक्तः स मेधावी लोक-धर्म-विधान-विद् उवाच श्लक्ष्णया वाचा प्रह्रादम् अनपार्थया

Analysis

Word Lemma Parse
अनुयुक्तः अनुयुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
धर्म धर्म pos=n,comp=y
विधान विधान pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
प्रह्रादम् प्रह्राद pos=n,g=m,c=2,n=s
अनपार्थया अनपार्थ pos=a,g=f,c=3,n=s