Original

नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ ७ ॥

Segmented

न अनुतिष्ठसि धर्म-अर्थौ न कामे च अपि वर्तसे इन्द्रिय-अर्थान् अनादृत्य मुक्तः चरसि साक्षिन्-वत्

Analysis

Word Lemma Parse
pos=i
अनुतिष्ठसि अनुष्ठा pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
pos=i
कामे काम pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
वर्तसे वृत् pos=v,p=2,n=s,l=lat
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
अनादृत्य अनादृत्य pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
चरसि चर् pos=v,p=2,n=s,l=lat
साक्षिन् साक्षिन् pos=a,comp=y
वत् वत् pos=i