Original

स्रोतसा ह्रियमाणासु प्रजास्वविमना इव ।धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ ६ ॥

Segmented

स्रोतसा ह्रियमाणासु प्रजासु अविमनस् इव धर्म-काम-अर्थ-कार्येषु कूटस्थ इव लक्ष्यसे

Analysis

Word Lemma Parse
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
ह्रियमाणासु हृ pos=va,g=f,c=7,n=p,f=part
प्रजासु प्रजा pos=n,g=f,c=7,n=p
अविमनस् अविमनस् pos=a,g=m,c=1,n=s
इव इव pos=i
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
कूटस्थ कूटस्थ pos=a,g=m,c=1,n=s
इव इव pos=i
लक्ष्यसे लक्षय् pos=v,p=2,n=s,l=lat