Original

नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।नित्यतृप्त इव ब्रह्मन्न किंचिदवमन्यसे ॥ ५ ॥

Segmented

न एव प्रार्थयसे लाभम् न अलाभेषु अनुशोचसि नित्य-तृप्तः इव ब्रह्मन् न किंचिद् अवमन्यसे

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
लाभम् लाभ pos=n,g=m,c=2,n=s
pos=i
अलाभेषु अलाभ pos=n,g=m,c=7,n=p
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
नित्य नित्य pos=a,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat