Original

स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः ।सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ ४ ॥

Segmented

स्वस्थः शक्तो मृदुः दान्तो निर्विवित्सो ऽनसूयकः सु वाच् बहु-मतः लोके प्राज्ञः चरसि बाल-वत्

Analysis

Word Lemma Parse
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
निर्विवित्सो निर्विवित्स pos=a,g=m,c=1,n=s
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s
सु सु pos=i
वाच् वाच् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
बाल बाल pos=n,comp=y
वत् वत् pos=i