Original

तदहमनुनिशाम्य विप्रयातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।अनवसितमनन्तदोषपारं नृषु विहरामि विनीतरोषतृष्णः ॥ ३६ ॥

Segmented

तद् अहम् अनुनिशाम्य विप्रयातम् पृथग् अभिपन्नम् इह अबुधैः मनुष्यैः अनवसितम् अनन्त-दोष-पारम् नृषु विहरामि विनीत-रोष-तृष्णः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुनिशाम्य अनुनिशामय् pos=vi
विप्रयातम् विप्रया pos=va,g=n,c=2,n=s,f=part
पृथग् पृथक् pos=i
अभिपन्नम् अभिपद् pos=va,g=n,c=2,n=s,f=part
इह इह pos=i
अबुधैः अबुध pos=a,g=m,c=3,n=p
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
अनवसितम् अनवसित pos=a,g=n,c=2,n=s
अनन्त अनन्त pos=a,comp=y
दोष दोष pos=n,comp=y
पारम् पार pos=n,g=n,c=2,n=s
नृषु नृ pos=n,g=m,c=7,n=p
विहरामि विहृ pos=v,p=1,n=s,l=lat
विनीत विनी pos=va,comp=y,f=part
रोष रोष pos=n,comp=y
तृष्णः तृष्णा pos=n,g=m,c=1,n=s