Original

बहु कथितमिदं हि बुद्धिमद्भिः कविभिरभिप्रथयद्भिरात्मकीर्तिम् ।इदमिदमिति तत्र तत्र तत्तत्स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ ३५ ॥

Segmented

बहु कथितम् इदम् हि बुद्धिमद्भिः कविभिः अभिप्रथयद्भिः आत्म-कीर्तिम् इदम् इदम् इति तत्र तत्र तत् तत् स्व-पर-मतैः गहनम् प्रतर्कयद्भिः

Analysis

Word Lemma Parse
बहु बहु pos=a,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
बुद्धिमद्भिः बुद्धिमत् pos=a,g=m,c=3,n=p
कविभिः कवि pos=n,g=m,c=3,n=p
अभिप्रथयद्भिः अभिप्रथय् pos=va,g=m,c=3,n=p,f=part
आत्म आत्मन् pos=n,comp=y
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
पर पर pos=n,comp=y
मतैः मत pos=n,g=n,c=3,n=p
गहनम् गहन pos=a,g=n,c=2,n=s
प्रतर्कयद्भिः प्रतर्कय् pos=va,g=m,c=3,n=p,f=part