Original

न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च ।तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३४ ॥

Segmented

न हृदयम् अनुरुध्यते मनो वा प्रिय-सुख-दुर्लभ-ताम् अनित्य-ताम् च तद् उभयम् उपलक्षयन्न् इव अहम् व्रतम् इदम् आजगरम् शुचिः चरामि

Analysis

Word Lemma Parse
pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
अनुरुध्यते अनुरुध् pos=v,p=3,n=s,l=lat
मनो मनस् pos=n,g=n,c=1,n=s
वा वा pos=i
प्रिय प्रिय pos=a,comp=y
सुख सुख pos=a,comp=y
दुर्लभ दुर्लभ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अनित्य अनित्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
उपलक्षयन्न् उपलक्षय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अहम् मद् pos=n,g=,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आजगरम् आजगर pos=a,g=n,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat