Original

अभिगतमसुखार्थमीहनार्थैरुपगतबुद्धिरवेक्ष्य चात्मसंस्थः ।तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३३ ॥

Segmented

अभिगतम् असुख-अर्थम् ईहन-अर्थैः उपगत-बुद्धिः अवेक्ष्य च आत्म-संस्थः तृषितम् अनियतम् मनो नियन्तुम् व्रतम् इदम् आजगरम् शुचिः चरामि

Analysis

Word Lemma Parse
अभिगतम् अभिगम् pos=va,g=n,c=2,n=s,f=part
असुख असुख pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ईहन ईहन pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
उपगत उपगम् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
आत्म आत्मन् pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
तृषितम् तृषित pos=a,g=n,c=2,n=s
अनियतम् अनियत pos=a,g=n,c=2,n=s
मनो मनस् pos=n,g=n,c=2,n=s
नियन्तुम् नियम् pos=vi
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आजगरम् आजगर pos=a,g=n,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat