Original

अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः ।अपगतफलसंचयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥ ३२ ॥

Segmented

अनियत-शयन-आसनः प्रकृत्या दम-नियम-व्रत-सत्य-शौच-युक्तः अपगत-फल-संचयः प्रहृष्टो व्रतम् इदम् आजगरम् शुचिः चरामि

Analysis

Word Lemma Parse
अनियत अनियत pos=a,comp=y
शयन शयन pos=n,comp=y
आसनः आसन pos=n,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
दम दम pos=n,comp=y
नियम नियम pos=n,comp=y
व्रत व्रत pos=n,comp=y
सत्य सत्य pos=n,comp=y
शौच शौच pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
अपगत अपगम् pos=va,comp=y,f=part
फल फल pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आजगरम् आजगर pos=a,g=n,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat