Original

अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥ ३१ ॥

Segmented

अपगत-भय-राग-मोह-दर्पः धृति-मति-बुद्धि-समन्वितः प्रशान्तः उपगत-फल-भोगिन् निशाम्य व्रतम् इदम् आजगरम् शुचिः चरामि

Analysis

Word Lemma Parse
अपगत अपगम् pos=va,comp=y,f=part
भय भय pos=n,comp=y
राग राग pos=n,comp=y
मोह मोह pos=n,comp=y
दर्पः दर्प pos=n,g=m,c=1,n=s
धृति धृति pos=n,comp=y
मति मति pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
प्रशान्तः प्रशम् pos=va,g=m,c=1,n=s,f=part
उपगत उपगम् pos=va,comp=y,f=part
फल फल pos=n,comp=y
भोगिन् भोगिन् pos=a,g=m,c=2,n=p
निशाम्य निशामय् pos=vi
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आजगरम् आजगर pos=a,g=n,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat