Original

चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम् ।पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः ॥ ३ ॥

Segmented

चरन्तम् ब्राह्मणम् कंचित् कल्य-चित्तम् अनामयम् पप्रच्छ राजन् प्रह्रादो बुद्धिमान् प्राज्ञ-संमतः

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कल्य कल्य pos=a,comp=y
चित्तम् चित्त pos=n,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part