Original

इदमिदमिति तृष्णयाभिभूतं जनमनवाप्तधनं विषीदमानम् ।निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥ २८ ॥

Segmented

इदम् इदम् इति तृष्णया अभिभूतम् जनम् अनवाप्त-धनम् विषीदमानम् निपुणम् अनुनिशाम्य तत्त्व-बुद्ध्या व्रतम् इदम् आजगरम् शुचिः चरामि

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
अभिभूतम् अभिभू pos=va,g=m,c=2,n=s,f=part
जनम् जन pos=n,g=m,c=2,n=s
अनवाप्त अनवाप्त pos=a,comp=y
धनम् धन pos=n,g=m,c=2,n=s
विषीदमानम् विषद् pos=va,g=m,c=2,n=s,f=part
निपुणम् निपुण pos=a,g=m,c=2,n=s
अनुनिशाम्य अनुनिशामय् pos=vi
तत्त्व तत्त्व pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आजगरम् आजगर pos=a,g=n,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat