Original

अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् ।हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि ॥ २७ ॥

Segmented

अनियत-फल-भक्ष्य-भोज्य-पेयम् विधि-परिणाम-विभक्त-देश-कालम् हृदय-सुखम् असेवितम् कदर्यैः व्रतम् इदम् आजगरम् शुचिः चरामि

Analysis

Word Lemma Parse
अनियत अनियत pos=a,comp=y
फल फल pos=n,comp=y
भक्ष्य भक्ष्य pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
पेयम् पेय pos=n,g=n,c=2,n=s
विधि विधि pos=n,comp=y
परिणाम परिणाम pos=n,comp=y
विभक्त विभज् pos=va,comp=y,f=part
देश देश pos=n,comp=y
कालम् काल pos=n,g=n,c=2,n=s
हृदय हृदय pos=n,comp=y
सुखम् सुख pos=a,g=n,c=2,n=s
असेवितम् असेवित pos=a,g=n,c=2,n=s
कदर्यैः कदर्य pos=a,g=m,c=3,n=p
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आजगरम् आजगर pos=a,g=n,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat