Original

अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते निविष्टम् ।अनभिमतमसेवितं च मूढैर्व्रतमिदमाजगरं शुचिश्चरामि ॥ २५ ॥

Segmented

अचलम् अनिधनम् शिवम् विशोकम् शुचिम् अतुलम् विदुषाम् मते निविष्टम् अनभिमतम् असेवितम् च मूढैः व्रतम् इदम् आजगरम् शुचिः चरामि

Analysis

Word Lemma Parse
अचलम् अचल pos=a,g=m,c=2,n=s
अनिधनम् अनिधन pos=a,g=m,c=2,n=s
शिवम् शिव pos=a,g=m,c=2,n=s
विशोकम् विशोक pos=a,g=n,c=2,n=s
शुचिम् शुचि pos=a,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
मते मत pos=n,g=n,c=7,n=s
निविष्टम् निविश् pos=va,g=m,c=2,n=s,f=part
अनभिमतम् अनभिमत pos=a,g=n,c=2,n=s
असेवितम् असेवित pos=a,g=n,c=2,n=s
pos=i
मूढैः मुह् pos=va,g=m,c=3,n=p,f=part
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आजगरम् आजगर pos=a,g=n,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat