Original

न संनिपतितं धर्म्यमुपभोगं यदृच्छया ।प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ २४ ॥

Segmented

न संनिपतितम् धर्म्यम् उपभोगम् यदृच्छया प्रत्याचक्षे न च अपि एनम् अनुरुध्ये सु दुर्लभम्

Analysis

Word Lemma Parse
pos=i
संनिपतितम् संनिपत् pos=va,g=m,c=2,n=s,f=part
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
उपभोगम् उपभोग pos=n,g=m,c=2,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
प्रत्याचक्षे प्रत्याचक्ष् pos=v,p=1,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अनुरुध्ये अनुरुध् pos=v,p=1,n=s,l=lat
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s