Original

जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ १४ ॥

Segmented

जल-जानाम् अपि हि अन्तम् पर्यायेण उपलक्षये महताम् अपि कायानाम् सूक्ष्माणाम् च महा-उदधौ

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
जानाम् pos=a,g=m,c=6,n=p
अपि अपि pos=i
हि हि pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
महताम् महत् pos=a,g=m,c=6,n=p
अपि अपि pos=i
कायानाम् काय pos=n,g=m,c=6,n=p
सूक्ष्माणाम् सूक्ष्म pos=a,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s