Original

अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः ।उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते ॥ १३ ॥

Segmented

अन्तवन्ति च भूतानि गुण-युक्तानि पश्यतः उत्पत्ति-निधन-ज्ञस्य किम् कार्यम् अवशिष्यते

Analysis

Word Lemma Parse
अन्तवन्ति अन्तवत् pos=a,g=n,c=2,n=p
pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
गुण गुण pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
उत्पत्ति उत्पत्ति pos=n,comp=y
निधन निधन pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अवशिष्यते अवशिष् pos=v,p=3,n=s,l=lat