Original

पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान् ।संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ १२ ॥

Segmented

पश्यन् प्रह्राद संयोगान् विप्रयोग-परायणान् संचयान् च विनाश-अन्तान् न क्वचिद् विदधे मनः

Analysis

Word Lemma Parse
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
संयोगान् संयोग pos=n,g=m,c=2,n=p
विप्रयोग विप्रयोग pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p
संचयान् संचय pos=n,g=m,c=2,n=p
pos=i
विनाश विनाश pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
pos=i
क्वचिद् क्वचिद् pos=i
विदधे विधा pos=v,p=3,n=s,l=lit
मनः मनस् pos=n,g=n,c=2,n=s