Original

स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः ।स्वभावनिरताः सर्वाः परितप्ये न केनचित् ॥ ११ ॥

Segmented

स्वभावाद् एव संदृश्य वर्तमानाः प्रवृत्तयः स्वभाव-निरम् सर्वाः परितप्ये न केनचित्

Analysis

Word Lemma Parse
स्वभावाद् स्वभाव pos=n,g=m,c=5,n=s
एव एव pos=i
संदृश्य संदृश् pos=vi
वर्तमानाः वृत् pos=va,g=f,c=1,n=p,f=part
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p
स्वभाव स्वभाव pos=n,comp=y
निरम् निरम् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
परितप्ये परितप् pos=v,p=1,n=s,l=lat
pos=i
केनचित् कश्चित् pos=n,g=n,c=3,n=s