Original

पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः ।ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ १० ॥

Segmented

पश्यन् प्रह्राद भूतानाम् उत्पत्तिम् अनिमित्ततः ह्रासम् वृद्धिम् विनाशम् च न प्रहृष्ये न च व्यथे

Analysis

Word Lemma Parse
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
अनिमित्ततः अनिमित्त pos=n,g=n,c=5,n=s
ह्रासम् ह्रास pos=n,g=m,c=2,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
pos=i
प्रहृष्ये प्रहृष् pos=v,p=1,n=s,l=lat
pos=i
pos=i
व्यथे व्यथ् pos=v,p=1,n=s,l=lat