Original

युधिष्ठिर उवाच ।केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच केन वृत्तेन वृत्त-ज्ञ वीत-शोकः चरेत् महीम् किम् च कुर्वन् नरः लोके प्राप्नोति परमाम् गतिम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=n,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
वृत्त वृत्त pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
वीत वी pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
महीम् मही pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s