Original

अकिंचनः परिपतन्सुखमास्वादयिष्यसि ।अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि ॥ ७ ॥

Segmented

अकिंचनः परिपतन् सुखम् आस्वादयिष्यसि अकिंचनः सुखम् शेते समुत्तिष्ठति च एव हि

Analysis

Word Lemma Parse
अकिंचनः अकिञ्चन pos=a,g=m,c=1,n=s
परिपतन् परिपत् pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
आस्वादयिष्यसि आस्वादय् pos=v,p=2,n=s,l=lrt
अकिंचनः अकिञ्चन pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
शेते शी pos=v,p=3,n=s,l=lat
समुत्तिष्ठति समुत्था pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
हि हि pos=i