Original

तयोरेकतरे मार्गे यद्येनमभिसंनयेत् ।न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य संज्वरेत् ॥ ५ ॥

Segmented

तयोः एकतरे मार्गे यदि एनम् अभिसंनयेत् न सुखम् प्राप्य संहृष्येत् न दुःखम् प्राप्य संज्वरेत्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=n,c=6,n=d
एकतरे एकतर pos=a,g=m,c=7,n=s
मार्गे मार्ग pos=n,g=m,c=7,n=s
यदि यदि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिसंनयेत् अभिसंनी pos=v,p=3,n=s,l=vidhilin
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
संहृष्येत् संहृष् pos=v,p=3,n=s,l=vidhilin
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
संज्वरेत् संज्वर् pos=v,p=3,n=s,l=vidhilin