Original

अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः ।क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया ॥ ३ ॥

Segmented

अब्रवीत् माम् पुरा कश्चिद् ब्राह्मणः त्यागम् आस्थितः क्लिश्यमानः कु दारेण कु चैलेन बुभुक्षया

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
पुरा पुरा pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
त्यागम् त्याग pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
क्लिश्यमानः क्लिश् pos=va,g=m,c=1,n=s,f=part
कु कु pos=i
दारेण दार pos=n,g=m,c=3,n=s
कु कु pos=i
चैलेन चैल pos=n,g=n,c=3,n=s
बुभुक्षया बुभुक्षा pos=n,g=f,c=3,n=s