Original

इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् ।शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥ २३ ॥

Segmented

इति एतत् हास्तिनपुरे ब्राह्मणेन उपवर्णितम् शम्याकेन पुरा मह्यम् तस्मात् त्यागः परो मतः

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
हास्तिनपुरे हास्तिनपुर pos=n,g=n,c=7,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
उपवर्णितम् उपवर्णय् pos=va,g=n,c=1,n=s,f=part
शम्याकेन शम्याक pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
तस्मात् तस्मात् pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part