Original

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् ।नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥ २२ ॥

Segmented

न अत्यक्त्वा सुखम् आप्नोति न अत्यक्त्वा विन्दते परम् न अत्यक्त्वा च अभयः शेते त्यक्त्वा सर्वम् सुखी भव

Analysis

Word Lemma Parse
pos=i
अत्यक्त्वा अत्यक्त्वा pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
अत्यक्त्वा अत्यक्त्वा pos=i
विन्दते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=2,n=s
pos=i
अत्यक्त्वा अत्यक्त्वा pos=i
pos=i
अभयः अभय pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
त्यक्त्वा त्यज् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot