Original

तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् ।लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह ॥ २१ ॥

Segmented

तेषाम् परम-दुःखानाम् बुद्ध्या भैषज्यम् आचरेत् लोक-धर्मम् समाज्ञाय ध्रुवाणाम् अध्रुवैः सह

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
परम परम pos=a,comp=y
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भैषज्यम् भैषज्य pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
लोक लोक pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
समाज्ञाय समाज्ञा pos=vi
ध्रुवाणाम् ध्रुव pos=a,g=m,c=6,n=p
अध्रुवैः अध्रुव pos=a,g=m,c=3,n=p
सह सह pos=i