Original

एवमेतानि दुःखानि तानि तानीह मानवम् ।विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च ॥ २० ॥

Segmented

एवम् एतानि दुःखानि तानि तानि इह मानवम् विविधानि उपवर्तन्ते गात्र-संस्पर्श-जानि च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
इह इह pos=i
मानवम् मानव pos=n,g=m,c=2,n=s
विविधानि विविध pos=a,g=n,c=1,n=p
उपवर्तन्ते उपवृत् pos=v,p=3,n=p,l=lat
गात्र गात्र pos=n,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
pos=i