Original

स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान् ।परिक्षीणः परस्वानामादानं साधु मन्यते ॥ १८ ॥

Segmented

स प्रसिच्-मनाः भोगान् विसृज्य पितृ-संचितान् परिक्षीणः पर-स्वानाम् आदानम् साधु मन्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रसिच् प्रसिच् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
विसृज्य विसृज् pos=vi
पितृ पितृ pos=n,comp=y
संचितान् संचि pos=va,g=m,c=2,n=p,f=part
परिक्षीणः परिक्षि pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
स्वानाम् स्व pos=n,g=n,c=6,n=p
आदानम् आदान pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat