Original

अथैनं रूपमानश्च धनमानश्च विन्दति ।अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ।इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते ॥ १७ ॥

Segmented

अथ एनम् रूप-मानः च धन-मानः च विन्दति अभिजातो ऽस्मि सिद्धो ऽस्मि न अस्मि केवल-मानुषः इति एभिः कारणैः तस्य त्रिभिः चित्तम् प्रसिच्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रूप रूप pos=n,comp=y
मानः मान pos=n,g=m,c=1,n=s
pos=i
धन धन pos=n,comp=y
मानः मान pos=n,g=m,c=1,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
अभिजातो अभिजन् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सिद्धो सिध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
केवल केवल pos=a,comp=y
मानुषः मानुष pos=a,g=m,c=1,n=s
इति इति pos=i
एभिः इदम् pos=n,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
चित्तम् चित्त pos=n,g=n,c=1,n=s
प्रसिच्यते प्रसिच् pos=v,p=3,n=s,l=lat