Original

श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् ।सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥ १६ ॥

Segmented

श्रिया हि अभीक्ष्णम् संवासो मोहयति अविचक्षणम् सा तस्य चित्तम् हरति शारद-अभ्रम् इव अनिलः

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
हि हि pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
संवासो संवास pos=n,g=m,c=1,n=s
मोहयति मोहय् pos=v,p=3,n=s,l=lat
अविचक्षणम् अविचक्षण pos=a,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
शारद शारद pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=2,n=s
इव इव pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s