Original

निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता ।कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ १५ ॥

Segmented

निर्दंः च अधर-उष्ठम् च क्रुद्धो दारुण-भाषिता कः तम् इच्छेत् परिद्रष्टुम् दातुम् इच्छति चेद् महीम्

Analysis

Word Lemma Parse
निर्दंः निर्दंश् pos=va,g=m,c=1,n=s,f=part
pos=i
अधर अधर pos=a,comp=y
उष्ठम् उष्ठ pos=n,g=m,c=2,n=s
pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दारुण दारुण pos=a,comp=y
भाषिता भाषितृ pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
परिद्रष्टुम् परिदृश् pos=vi
दातुम् दा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
महीम् मही pos=n,g=f,c=2,n=s