Original

धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः ।तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ॥ १४ ॥

Segmented

धनवान् क्रोध-लोभाभ्याम् आविष्टो नष्ट-चेतनः तिर्यक्-ईक्षः शुष्क-मुखः पापको भ्रुकुटी-मुखः

Analysis

Word Lemma Parse
धनवान् धनवत् pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
लोभाभ्याम् लोभ pos=n,g=m,c=3,n=d
आविष्टो आविश् pos=va,g=m,c=1,n=s,f=part
नष्ट नश् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
ईक्षः ईक्षा pos=n,g=m,c=1,n=s
शुष्क शुष्क pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
पापको पापक pos=a,g=m,c=1,n=s
भ्रुकुटी भ्रुकुटि pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s