Original

तं वै सदा कामचरमनुपस्तीर्णशायिनम् ।बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥ १३ ॥

Segmented

तम् वै सदा काम-चरम् अन् उपस्तीर्ण-शायिनम् बाहु-उपधानम् शाम्यन्तम् प्रशंसन्ति दिवौकसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
सदा सदा pos=i
काम काम pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
अन् अन् pos=i
उपस्तीर्ण उपस्तृ pos=va,comp=y,f=part
शायिनम् शायिन् pos=a,g=m,c=2,n=s
बाहु बाहु pos=n,comp=y
उपधानम् उपधान pos=n,g=m,c=2,n=s
शाम्यन्तम् शम् pos=va,g=m,c=2,n=s,f=part
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p