Original

आकिंचन्ये च राज्ये च विशेषः सुमहानयम् ।नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ॥ ११ ॥

Segmented

आकिंचन्ये च राज्ये च विशेषः सु महान् अयम् नित्य-उद्विग्नः हि धनवत् मृत्युनः आस्य-गतः यथा

Analysis

Word Lemma Parse
आकिंचन्ये आकिंचन्य pos=n,g=n,c=7,n=s
pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
विशेषः विशेष pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
धनवत् धनवत् pos=a,g=m,c=1,n=s
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
आस्य आस्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i