Original

आकिंचन्यं च राज्यं च तुलया समतोलयम् ।अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ १० ॥

Segmented

आकिंचन्यम् च राज्यम् च तुलया समतोलयम् अत्यरिच्यत दारिद्र्यम् राज्याद् अपि गुण-अधिकम्

Analysis

Word Lemma Parse
आकिंचन्यम् आकिंचन्य pos=n,g=n,c=2,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
तुलया तुला pos=n,g=f,c=3,n=s
समतोलयम् संतोलय् pos=v,p=1,n=s,l=lan
अत्यरिच्यत अतिरिच् pos=v,p=3,n=s,l=lan
दारिद्र्यम् दारिद्र्य pos=n,g=n,c=1,n=s
राज्याद् राज्य pos=n,g=n,c=5,n=s
अपि अपि pos=i
गुण गुण pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=1,n=s