Original

युधिष्ठिर उवाच ।धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः ।सुखदुःखागमस्तेषां कः कथं वा पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच धनिनो वा अधनाः ये च वर्तयन्ति स्वतन्त्रिणः सुख-दुःख-आगमः तेषाम् कः कथम् वा पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनिनो धनिन् pos=a,g=m,c=1,n=p
वा वा pos=i
अधनाः अधन pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
स्वतन्त्रिणः स्वतन्त्रिन् pos=a,g=m,c=1,n=p
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कः pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वा वा pos=i
पितामह पितामह pos=n,g=m,c=8,n=s