Original

विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः ।न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥ ९ ॥

Segmented

विषयान् प्रतिसंहृत्य संन्यासम् कुरुते यतिः न च तुष्यन्ति राजानः पश्य बुद्धि-अन्तरम् यथा

Analysis

Word Lemma Parse
विषयान् विषय pos=n,g=m,c=2,n=p
प्रतिसंहृत्य प्रतिसंहृ pos=vi
संन्यासम् संन्यास pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यतिः यति pos=n,g=m,c=1,n=s
pos=i
pos=i
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
राजानः राजन् pos=n,g=m,c=1,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
बुद्धि बुद्धि pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
यथा यथा pos=i