Original

एकोदरकृते व्याघ्रः करोति विघसं बहु ।तमन्येऽप्युपजीवन्ति मन्दवेगंचरा मृगाः ॥ ८ ॥

Segmented

एक-उदर-कृते व्याघ्रः करोति विघसम् बहु तम् अन्ये अपि उपजीवन्ति मन्द-वेगम् चराः मृगाः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
उदर उदर pos=n,comp=y
कृते कृते pos=i
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
विघसम् विघस pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
मन्द मन्द pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
चराः चर pos=a,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p