Original

योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ ।मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥ ७ ॥

Segmented

योगक्षेमौ च राष्ट्रस्य धर्म-अधर्मौ त्वयि स्थितौ मुच्यस्व महतो भारात् त्यागम् एव अभिसंश्रय

Analysis

Word Lemma Parse
योगक्षेमौ योगक्षेम pos=n,g=m,c=1,n=d
pos=i
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
त्वयि त्वद् pos=n,g=,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
मुच्यस्व मुच् pos=v,p=2,n=s,l=lot
महतो महत् pos=a,g=m,c=5,n=s
भारात् भार pos=n,g=m,c=5,n=s
त्यागम् त्याग pos=n,g=m,c=2,n=s
एव एव pos=i
अभिसंश्रय अभिसंश्रि pos=v,p=2,n=s,l=lot