Original

मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि ।अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥ ६ ॥

Segmented

मानुषान् काम-भोगान् त्वम् ऐश्वर्यम् च प्रशंससि अभोगिनो अबलाः च एव यान्ति स्थानम् अनुत्तमम्

Analysis

Word Lemma Parse
मानुषान् मानुष pos=a,g=m,c=2,n=p
काम काम pos=n,comp=y
भोगान् भोग pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
pos=i
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat
अभोगिनो अभोगिन् pos=a,g=m,c=1,n=p
अबलाः अबल pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
यान्ति या pos=v,p=3,n=p,l=lat
स्थानम् स्थान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s