Original

यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति ।अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् ।जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥ ५ ॥

Segmented

यथा इद्धः प्रज्वलति अग्निः असमिद्धः प्रशाम्यति अल्प-आहार-तया तु अग्निम् शमय औदर्यम् उत्थितम् जय उदरम् पृथिव्या ते श्रेयो निर्जितया जितम्

Analysis

Word Lemma Parse
यथा यथा pos=i
इद्धः इन्ध् pos=va,g=m,c=1,n=s,f=part
प्रज्वलति प्रज्वल् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
असमिद्धः असमिद्ध pos=a,g=m,c=1,n=s
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
अल्प अल्प pos=a,comp=y
आहार आहार pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
तु तु pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
शमय शमय् pos=v,p=2,n=s,l=lot
औदर्यम् औदर्य pos=a,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
जय जि pos=v,p=2,n=s,l=lot
उदरम् उदर pos=n,g=n,c=2,n=s
पृथिव्या पृथिवी pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
निर्जितया निर्जि pos=va,g=f,c=3,n=s,f=part
जितम् जि pos=va,g=n,c=1,n=s,f=part