Original

नाह्ना पूरयितुं शक्या न मासेन नरर्षभ ।अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् ॥ ४ ॥

Segmented

न अह्ना पूरयितुम् शक्या न मासेन नर-ऋषभ अपूर्याम् पूरयन्न् इच्छाम् आयुषा अपि न शक्नुयात्

Analysis

Word Lemma Parse
pos=i
अह्ना अहर् pos=n,g=n,c=3,n=s
पूरयितुम् पूरय् pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
pos=i
मासेन मास pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अपूर्याम् अपूर्य pos=a,g=f,c=2,n=s
पूरयन्न् पूरय् pos=va,g=m,c=1,n=s,f=part
इच्छाम् इच्छा pos=n,g=f,c=2,n=s
आयुषा आयुस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
शक्नुयात् शक् pos=v,p=3,n=s,l=vidhilin