Original

य इमामखिलां भूमिं शिष्यादेको महीपतिः ।तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि ॥ ३ ॥

Segmented

य इमाम् अखिलाम् भूमिम् शिष्याद् एको महीपतिः तस्य अपि उदरम् एव एकम् किम् इदम् त्वम् प्रशंससि

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
शिष्याद् शास् pos=v,p=3,n=s,l=vidhilin
एको एक pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
उदरम् उदर pos=n,g=n,c=2,n=s
एव एव pos=i
एकम् एक pos=n,g=n,c=2,n=s
किम् किम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat