Original

ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः ।नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥ २३ ॥

Segmented

ते जनाः ताम् गतिम् यान्ति न अविद्वांसः अल्प-चेतसः न अबुद्धयः न अतपस् सर्वम् बुद्धौ प्रतिष्ठितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
pos=i
अविद्वांसः अविद्वस् pos=a,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
pos=i
अबुद्धयः अबुद्धि pos=a,g=m,c=1,n=p
pos=i
अतपस् अतपस् pos=a,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part